Declension table of ?mahāsmṛtyupasthāna

Deva

NeuterSingularDualPlural
Nominativemahāsmṛtyupasthānam mahāsmṛtyupasthāne mahāsmṛtyupasthānāni
Vocativemahāsmṛtyupasthāna mahāsmṛtyupasthāne mahāsmṛtyupasthānāni
Accusativemahāsmṛtyupasthānam mahāsmṛtyupasthāne mahāsmṛtyupasthānāni
Instrumentalmahāsmṛtyupasthānena mahāsmṛtyupasthānābhyām mahāsmṛtyupasthānaiḥ
Dativemahāsmṛtyupasthānāya mahāsmṛtyupasthānābhyām mahāsmṛtyupasthānebhyaḥ
Ablativemahāsmṛtyupasthānāt mahāsmṛtyupasthānābhyām mahāsmṛtyupasthānebhyaḥ
Genitivemahāsmṛtyupasthānasya mahāsmṛtyupasthānayoḥ mahāsmṛtyupasthānānām
Locativemahāsmṛtyupasthāne mahāsmṛtyupasthānayoḥ mahāsmṛtyupasthāneṣu

Compound mahāsmṛtyupasthāna -

Adverb -mahāsmṛtyupasthānam -mahāsmṛtyupasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria