सुबन्तावली ?महास्मृत्युपस्थान

Roma

नपुंसकम्एकद्विबहु
प्रथमामहास्मृत्युपस्थानम् महास्मृत्युपस्थाने महास्मृत्युपस्थानानि
सम्बोधनम्महास्मृत्युपस्थान महास्मृत्युपस्थाने महास्मृत्युपस्थानानि
द्वितीयामहास्मृत्युपस्थानम् महास्मृत्युपस्थाने महास्मृत्युपस्थानानि
तृतीयामहास्मृत्युपस्थानेन महास्मृत्युपस्थानाभ्याम् महास्मृत्युपस्थानैः
चतुर्थीमहास्मृत्युपस्थानाय महास्मृत्युपस्थानाभ्याम् महास्मृत्युपस्थानेभ्यः
पञ्चमीमहास्मृत्युपस्थानात् महास्मृत्युपस्थानाभ्याम् महास्मृत्युपस्थानेभ्यः
षष्ठीमहास्मृत्युपस्थानस्य महास्मृत्युपस्थानयोः महास्मृत्युपस्थानानाम्
सप्तमीमहास्मृत्युपस्थाने महास्मृत्युपस्थानयोः महास्मृत्युपस्थानेषु

समास महास्मृत्युपस्थान

अव्यय ॰महास्मृत्युपस्थानम् ॰महास्मृत्युपस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria