Declension table of ?mahāsahasrapramardana

Deva

NeuterSingularDualPlural
Nominativemahāsahasrapramardanam mahāsahasrapramardane mahāsahasrapramardanāni
Vocativemahāsahasrapramardana mahāsahasrapramardane mahāsahasrapramardanāni
Accusativemahāsahasrapramardanam mahāsahasrapramardane mahāsahasrapramardanāni
Instrumentalmahāsahasrapramardanena mahāsahasrapramardanābhyām mahāsahasrapramardanaiḥ
Dativemahāsahasrapramardanāya mahāsahasrapramardanābhyām mahāsahasrapramardanebhyaḥ
Ablativemahāsahasrapramardanāt mahāsahasrapramardanābhyām mahāsahasrapramardanebhyaḥ
Genitivemahāsahasrapramardanasya mahāsahasrapramardanayoḥ mahāsahasrapramardanānām
Locativemahāsahasrapramardane mahāsahasrapramardanayoḥ mahāsahasrapramardaneṣu

Compound mahāsahasrapramardana -

Adverb -mahāsahasrapramardanam -mahāsahasrapramardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria