सुबन्तावली ?महासहस्रप्रमर्दन

Roma

नपुंसकम्एकद्विबहु
प्रथमामहासहस्रप्रमर्दनम् महासहस्रप्रमर्दने महासहस्रप्रमर्दनानि
सम्बोधनम्महासहस्रप्रमर्दन महासहस्रप्रमर्दने महासहस्रप्रमर्दनानि
द्वितीयामहासहस्रप्रमर्दनम् महासहस्रप्रमर्दने महासहस्रप्रमर्दनानि
तृतीयामहासहस्रप्रमर्दनेन महासहस्रप्रमर्दनाभ्याम् महासहस्रप्रमर्दनैः
चतुर्थीमहासहस्रप्रमर्दनाय महासहस्रप्रमर्दनाभ्याम् महासहस्रप्रमर्दनेभ्यः
पञ्चमीमहासहस्रप्रमर्दनात् महासहस्रप्रमर्दनाभ्याम् महासहस्रप्रमर्दनेभ्यः
षष्ठीमहासहस्रप्रमर्दनस्य महासहस्रप्रमर्दनयोः महासहस्रप्रमर्दनानाम्
सप्तमीमहासहस्रप्रमर्दने महासहस्रप्रमर्दनयोः महासहस्रप्रमर्दनेषु

समास महासहस्रप्रमर्दन

अव्यय ॰महासहस्रप्रमर्दनम् ॰महासहस्रप्रमर्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria