Declension table of ?mahāsaṅkrānti

Deva

FeminineSingularDualPlural
Nominativemahāsaṅkrāntiḥ mahāsaṅkrāntī mahāsaṅkrāntayaḥ
Vocativemahāsaṅkrānte mahāsaṅkrāntī mahāsaṅkrāntayaḥ
Accusativemahāsaṅkrāntim mahāsaṅkrāntī mahāsaṅkrāntīḥ
Instrumentalmahāsaṅkrāntyā mahāsaṅkrāntibhyām mahāsaṅkrāntibhiḥ
Dativemahāsaṅkrāntyai mahāsaṅkrāntaye mahāsaṅkrāntibhyām mahāsaṅkrāntibhyaḥ
Ablativemahāsaṅkrāntyāḥ mahāsaṅkrānteḥ mahāsaṅkrāntibhyām mahāsaṅkrāntibhyaḥ
Genitivemahāsaṅkrāntyāḥ mahāsaṅkrānteḥ mahāsaṅkrāntyoḥ mahāsaṅkrāntīnām
Locativemahāsaṅkrāntyām mahāsaṅkrāntau mahāsaṅkrāntyoḥ mahāsaṅkrāntiṣu

Compound mahāsaṅkrānti -

Adverb -mahāsaṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria