सुबन्तावली ?महासङ्क्रान्ति

Roma

स्त्रीएकद्विबहु
प्रथमामहासङ्क्रान्तिः महासङ्क्रान्ती महासङ्क्रान्तयः
सम्बोधनम्महासङ्क्रान्ते महासङ्क्रान्ती महासङ्क्रान्तयः
द्वितीयामहासङ्क्रान्तिम् महासङ्क्रान्ती महासङ्क्रान्तीः
तृतीयामहासङ्क्रान्त्या महासङ्क्रान्तिभ्याम् महासङ्क्रान्तिभिः
चतुर्थीमहासङ्क्रान्त्यै महासङ्क्रान्तये महासङ्क्रान्तिभ्याम् महासङ्क्रान्तिभ्यः
पञ्चमीमहासङ्क्रान्त्याः महासङ्क्रान्तेः महासङ्क्रान्तिभ्याम् महासङ्क्रान्तिभ्यः
षष्ठीमहासङ्क्रान्त्याः महासङ्क्रान्तेः महासङ्क्रान्त्योः महासङ्क्रान्तीनाम्
सप्तमीमहासङ्क्रान्त्याम् महासङ्क्रान्तौ महासङ्क्रान्त्योः महासङ्क्रान्तिषु

समास महासङ्क्रान्ति

अव्यय ॰महासङ्क्रान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria