Declension table of ?mahārudrakarmakalāpapaddhati

Deva

FeminineSingularDualPlural
Nominativemahārudrakarmakalāpapaddhatiḥ mahārudrakarmakalāpapaddhatī mahārudrakarmakalāpapaddhatayaḥ
Vocativemahārudrakarmakalāpapaddhate mahārudrakarmakalāpapaddhatī mahārudrakarmakalāpapaddhatayaḥ
Accusativemahārudrakarmakalāpapaddhatim mahārudrakarmakalāpapaddhatī mahārudrakarmakalāpapaddhatīḥ
Instrumentalmahārudrakarmakalāpapaddhatyā mahārudrakarmakalāpapaddhatibhyām mahārudrakarmakalāpapaddhatibhiḥ
Dativemahārudrakarmakalāpapaddhatyai mahārudrakarmakalāpapaddhataye mahārudrakarmakalāpapaddhatibhyām mahārudrakarmakalāpapaddhatibhyaḥ
Ablativemahārudrakarmakalāpapaddhatyāḥ mahārudrakarmakalāpapaddhateḥ mahārudrakarmakalāpapaddhatibhyām mahārudrakarmakalāpapaddhatibhyaḥ
Genitivemahārudrakarmakalāpapaddhatyāḥ mahārudrakarmakalāpapaddhateḥ mahārudrakarmakalāpapaddhatyoḥ mahārudrakarmakalāpapaddhatīnām
Locativemahārudrakarmakalāpapaddhatyām mahārudrakarmakalāpapaddhatau mahārudrakarmakalāpapaddhatyoḥ mahārudrakarmakalāpapaddhatiṣu

Compound mahārudrakarmakalāpapaddhati -

Adverb -mahārudrakarmakalāpapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria