सुबन्तावली ?महारुद्रकर्मकलापपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमामहारुद्रकर्मकलापपद्धतिः महारुद्रकर्मकलापपद्धती महारुद्रकर्मकलापपद्धतयः
सम्बोधनम्महारुद्रकर्मकलापपद्धते महारुद्रकर्मकलापपद्धती महारुद्रकर्मकलापपद्धतयः
द्वितीयामहारुद्रकर्मकलापपद्धतिम् महारुद्रकर्मकलापपद्धती महारुद्रकर्मकलापपद्धतीः
तृतीयामहारुद्रकर्मकलापपद्धत्या महारुद्रकर्मकलापपद्धतिभ्याम् महारुद्रकर्मकलापपद्धतिभिः
चतुर्थीमहारुद्रकर्मकलापपद्धत्यै महारुद्रकर्मकलापपद्धतये महारुद्रकर्मकलापपद्धतिभ्याम् महारुद्रकर्मकलापपद्धतिभ्यः
पञ्चमीमहारुद्रकर्मकलापपद्धत्याः महारुद्रकर्मकलापपद्धतेः महारुद्रकर्मकलापपद्धतिभ्याम् महारुद्रकर्मकलापपद्धतिभ्यः
षष्ठीमहारुद्रकर्मकलापपद्धत्याः महारुद्रकर्मकलापपद्धतेः महारुद्रकर्मकलापपद्धत्योः महारुद्रकर्मकलापपद्धतीनाम्
सप्तमीमहारुद्रकर्मकलापपद्धत्याम् महारुद्रकर्मकलापपद्धतौ महारुद्रकर्मकलापपद्धत्योः महारुद्रकर्मकलापपद्धतिषु

समास महारुद्रकर्मकलापपद्धति

अव्यय ॰महारुद्रकर्मकलापपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria