Declension table of ?mahāratnapratimaṇḍita

Deva

MasculineSingularDualPlural
Nominativemahāratnapratimaṇḍitaḥ mahāratnapratimaṇḍitau mahāratnapratimaṇḍitāḥ
Vocativemahāratnapratimaṇḍita mahāratnapratimaṇḍitau mahāratnapratimaṇḍitāḥ
Accusativemahāratnapratimaṇḍitam mahāratnapratimaṇḍitau mahāratnapratimaṇḍitān
Instrumentalmahāratnapratimaṇḍitena mahāratnapratimaṇḍitābhyām mahāratnapratimaṇḍitaiḥ mahāratnapratimaṇḍitebhiḥ
Dativemahāratnapratimaṇḍitāya mahāratnapratimaṇḍitābhyām mahāratnapratimaṇḍitebhyaḥ
Ablativemahāratnapratimaṇḍitāt mahāratnapratimaṇḍitābhyām mahāratnapratimaṇḍitebhyaḥ
Genitivemahāratnapratimaṇḍitasya mahāratnapratimaṇḍitayoḥ mahāratnapratimaṇḍitānām
Locativemahāratnapratimaṇḍite mahāratnapratimaṇḍitayoḥ mahāratnapratimaṇḍiteṣu

Compound mahāratnapratimaṇḍita -

Adverb -mahāratnapratimaṇḍitam -mahāratnapratimaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria