सुबन्तावली ?महारत्नप्रतिमण्डित

Roma

पुमान्एकद्विबहु
प्रथमामहारत्नप्रतिमण्डितः महारत्नप्रतिमण्डितौ महारत्नप्रतिमण्डिताः
सम्बोधनम्महारत्नप्रतिमण्डित महारत्नप्रतिमण्डितौ महारत्नप्रतिमण्डिताः
द्वितीयामहारत्नप्रतिमण्डितम् महारत्नप्रतिमण्डितौ महारत्नप्रतिमण्डितान्
तृतीयामहारत्नप्रतिमण्डितेन महारत्नप्रतिमण्डिताभ्याम् महारत्नप्रतिमण्डितैः महारत्नप्रतिमण्डितेभिः
चतुर्थीमहारत्नप्रतिमण्डिताय महारत्नप्रतिमण्डिताभ्याम् महारत्नप्रतिमण्डितेभ्यः
पञ्चमीमहारत्नप्रतिमण्डितात् महारत्नप्रतिमण्डिताभ्याम् महारत्नप्रतिमण्डितेभ्यः
षष्ठीमहारत्नप्रतिमण्डितस्य महारत्नप्रतिमण्डितयोः महारत्नप्रतिमण्डितानाम्
सप्तमीमहारत्नप्रतिमण्डिते महारत्नप्रतिमण्डितयोः महारत्नप्रतिमण्डितेषु

समास महारत्नप्रतिमण्डित

अव्यय ॰महारत्नप्रतिमण्डितम् ॰महारत्नप्रतिमण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria