Declension table of ?mahārasavatī

Deva

FeminineSingularDualPlural
Nominativemahārasavatī mahārasavatyau mahārasavatyaḥ
Vocativemahārasavati mahārasavatyau mahārasavatyaḥ
Accusativemahārasavatīm mahārasavatyau mahārasavatīḥ
Instrumentalmahārasavatyā mahārasavatībhyām mahārasavatībhiḥ
Dativemahārasavatyai mahārasavatībhyām mahārasavatībhyaḥ
Ablativemahārasavatyāḥ mahārasavatībhyām mahārasavatībhyaḥ
Genitivemahārasavatyāḥ mahārasavatyoḥ mahārasavatīnām
Locativemahārasavatyām mahārasavatyoḥ mahārasavatīṣu

Compound mahārasavati - mahārasavatī -

Adverb -mahārasavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria