सुबन्तावली ?महारसवती

Roma

स्त्रीएकद्विबहु
प्रथमामहारसवती महारसवत्यौ महारसवत्यः
सम्बोधनम्महारसवति महारसवत्यौ महारसवत्यः
द्वितीयामहारसवतीम् महारसवत्यौ महारसवतीः
तृतीयामहारसवत्या महारसवतीभ्याम् महारसवतीभिः
चतुर्थीमहारसवत्यै महारसवतीभ्याम् महारसवतीभ्यः
पञ्चमीमहारसवत्याः महारसवतीभ्याम् महारसवतीभ्यः
षष्ठीमहारसवत्याः महारसवत्योः महारसवतीनाम्
सप्तमीमहारसवत्याम् महारसवत्योः महारसवतीषु

समास महारसवति महारसवती

अव्यय ॰महारसवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria