Declension table of ?mahārājanighaṇṭu

Deva

MasculineSingularDualPlural
Nominativemahārājanighaṇṭuḥ mahārājanighaṇṭū mahārājanighaṇṭavaḥ
Vocativemahārājanighaṇṭo mahārājanighaṇṭū mahārājanighaṇṭavaḥ
Accusativemahārājanighaṇṭum mahārājanighaṇṭū mahārājanighaṇṭūn
Instrumentalmahārājanighaṇṭunā mahārājanighaṇṭubhyām mahārājanighaṇṭubhiḥ
Dativemahārājanighaṇṭave mahārājanighaṇṭubhyām mahārājanighaṇṭubhyaḥ
Ablativemahārājanighaṇṭoḥ mahārājanighaṇṭubhyām mahārājanighaṇṭubhyaḥ
Genitivemahārājanighaṇṭoḥ mahārājanighaṇṭvoḥ mahārājanighaṇṭūnām
Locativemahārājanighaṇṭau mahārājanighaṇṭvoḥ mahārājanighaṇṭuṣu

Compound mahārājanighaṇṭu -

Adverb -mahārājanighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria