सुबन्तावली ?महाराजनिघण्टु

Roma

पुमान्एकद्विबहु
प्रथमामहाराजनिघण्टुः महाराजनिघण्टू महाराजनिघण्टवः
सम्बोधनम्महाराजनिघण्टो महाराजनिघण्टू महाराजनिघण्टवः
द्वितीयामहाराजनिघण्टुम् महाराजनिघण्टू महाराजनिघण्टून्
तृतीयामहाराजनिघण्टुना महाराजनिघण्टुभ्याम् महाराजनिघण्टुभिः
चतुर्थीमहाराजनिघण्टवे महाराजनिघण्टुभ्याम् महाराजनिघण्टुभ्यः
पञ्चमीमहाराजनिघण्टोः महाराजनिघण्टुभ्याम् महाराजनिघण्टुभ्यः
षष्ठीमहाराजनिघण्टोः महाराजनिघण्ट्वोः महाराजनिघण्टूनाम्
सप्तमीमहाराजनिघण्टौ महाराजनिघण्ट्वोः महाराजनिघण्टुषु

समास महाराजनिघण्टु

अव्यय ॰महाराजनिघण्टु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria