Declension table of ?mahāprītiharṣā

Deva

FeminineSingularDualPlural
Nominativemahāprītiharṣā mahāprītiharṣe mahāprītiharṣāḥ
Vocativemahāprītiharṣe mahāprītiharṣe mahāprītiharṣāḥ
Accusativemahāprītiharṣām mahāprītiharṣe mahāprītiharṣāḥ
Instrumentalmahāprītiharṣayā mahāprītiharṣābhyām mahāprītiharṣābhiḥ
Dativemahāprītiharṣāyai mahāprītiharṣābhyām mahāprītiharṣābhyaḥ
Ablativemahāprītiharṣāyāḥ mahāprītiharṣābhyām mahāprītiharṣābhyaḥ
Genitivemahāprītiharṣāyāḥ mahāprītiharṣayoḥ mahāprītiharṣāṇām
Locativemahāprītiharṣāyām mahāprītiharṣayoḥ mahāprītiharṣāsu

Adverb -mahāprītiharṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria