सुबन्तावली ?महाप्रीतिहर्षा

Roma

स्त्रीएकद्विबहु
प्रथमामहाप्रीतिहर्षा महाप्रीतिहर्षे महाप्रीतिहर्षाः
सम्बोधनम्महाप्रीतिहर्षे महाप्रीतिहर्षे महाप्रीतिहर्षाः
द्वितीयामहाप्रीतिहर्षाम् महाप्रीतिहर्षे महाप्रीतिहर्षाः
तृतीयामहाप्रीतिहर्षया महाप्रीतिहर्षाभ्याम् महाप्रीतिहर्षाभिः
चतुर्थीमहाप्रीतिहर्षायै महाप्रीतिहर्षाभ्याम् महाप्रीतिहर्षाभ्यः
पञ्चमीमहाप्रीतिहर्षायाः महाप्रीतिहर्षाभ्याम् महाप्रीतिहर्षाभ्यः
षष्ठीमहाप्रीतिहर्षायाः महाप्रीतिहर्षयोः महाप्रीतिहर्षाणाम्
सप्तमीमहाप्रीतिहर्षायाम् महाप्रीतिहर्षयोः महाप्रीतिहर्षासु

अव्यय ॰महाप्रीतिहर्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria