Declension table of ?mahāpravṛddha

Deva

MasculineSingularDualPlural
Nominativemahāpravṛddhaḥ mahāpravṛddhau mahāpravṛddhāḥ
Vocativemahāpravṛddha mahāpravṛddhau mahāpravṛddhāḥ
Accusativemahāpravṛddham mahāpravṛddhau mahāpravṛddhān
Instrumentalmahāpravṛddhena mahāpravṛddhābhyām mahāpravṛddhaiḥ mahāpravṛddhebhiḥ
Dativemahāpravṛddhāya mahāpravṛddhābhyām mahāpravṛddhebhyaḥ
Ablativemahāpravṛddhāt mahāpravṛddhābhyām mahāpravṛddhebhyaḥ
Genitivemahāpravṛddhasya mahāpravṛddhayoḥ mahāpravṛddhānām
Locativemahāpravṛddhe mahāpravṛddhayoḥ mahāpravṛddheṣu

Compound mahāpravṛddha -

Adverb -mahāpravṛddham -mahāpravṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria