सुबन्तावली ?महाप्रवृद्ध

Roma

पुमान्एकद्विबहु
प्रथमामहाप्रवृद्धः महाप्रवृद्धौ महाप्रवृद्धाः
सम्बोधनम्महाप्रवृद्ध महाप्रवृद्धौ महाप्रवृद्धाः
द्वितीयामहाप्रवृद्धम् महाप्रवृद्धौ महाप्रवृद्धान्
तृतीयामहाप्रवृद्धेन महाप्रवृद्धाभ्याम् महाप्रवृद्धैः महाप्रवृद्धेभिः
चतुर्थीमहाप्रवृद्धाय महाप्रवृद्धाभ्याम् महाप्रवृद्धेभ्यः
पञ्चमीमहाप्रवृद्धात् महाप्रवृद्धाभ्याम् महाप्रवृद्धेभ्यः
षष्ठीमहाप्रवृद्धस्य महाप्रवृद्धयोः महाप्रवृद्धानाम्
सप्तमीमहाप्रवृद्धे महाप्रवृद्धयोः महाप्रवृद्धेषु

समास महाप्रवृद्ध

अव्यय ॰महाप्रवृद्धम् ॰महाप्रवृद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria