Declension table of ?mahāmahimaśālinī

Deva

FeminineSingularDualPlural
Nominativemahāmahimaśālinī mahāmahimaśālinyau mahāmahimaśālinyaḥ
Vocativemahāmahimaśālini mahāmahimaśālinyau mahāmahimaśālinyaḥ
Accusativemahāmahimaśālinīm mahāmahimaśālinyau mahāmahimaśālinīḥ
Instrumentalmahāmahimaśālinyā mahāmahimaśālinībhyām mahāmahimaśālinībhiḥ
Dativemahāmahimaśālinyai mahāmahimaśālinībhyām mahāmahimaśālinībhyaḥ
Ablativemahāmahimaśālinyāḥ mahāmahimaśālinībhyām mahāmahimaśālinībhyaḥ
Genitivemahāmahimaśālinyāḥ mahāmahimaśālinyoḥ mahāmahimaśālinīnām
Locativemahāmahimaśālinyām mahāmahimaśālinyoḥ mahāmahimaśālinīṣu

Compound mahāmahimaśālini - mahāmahimaśālinī -

Adverb -mahāmahimaśālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria