सुबन्तावली ?महामहिमशालिनी

Roma

स्त्रीएकद्विबहु
प्रथमामहामहिमशालिनी महामहिमशालिन्यौ महामहिमशालिन्यः
सम्बोधनम्महामहिमशालिनि महामहिमशालिन्यौ महामहिमशालिन्यः
द्वितीयामहामहिमशालिनीम् महामहिमशालिन्यौ महामहिमशालिनीः
तृतीयामहामहिमशालिन्या महामहिमशालिनीभ्याम् महामहिमशालिनीभिः
चतुर्थीमहामहिमशालिन्यै महामहिमशालिनीभ्याम् महामहिमशालिनीभ्यः
पञ्चमीमहामहिमशालिन्याः महामहिमशालिनीभ्याम् महामहिमशालिनीभ्यः
षष्ठीमहामहिमशालिन्याः महामहिमशालिन्योः महामहिमशालिनीनाम्
सप्तमीमहामहिमशालिन्याम् महामहिमशालिन्योः महामहिमशालिनीषु

समास महामहिमशालिनि महामहिमशालिनी

अव्यय ॰महामहिमशालिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria