Declension table of mahāmṛtyuñjayamantra

Deva

MasculineSingularDualPlural
Nominativemahāmṛtyuñjayamantraḥ mahāmṛtyuñjayamantrau mahāmṛtyuñjayamantrāḥ
Vocativemahāmṛtyuñjayamantra mahāmṛtyuñjayamantrau mahāmṛtyuñjayamantrāḥ
Accusativemahāmṛtyuñjayamantram mahāmṛtyuñjayamantrau mahāmṛtyuñjayamantrān
Instrumentalmahāmṛtyuñjayamantreṇa mahāmṛtyuñjayamantrābhyām mahāmṛtyuñjayamantraiḥ mahāmṛtyuñjayamantrebhiḥ
Dativemahāmṛtyuñjayamantrāya mahāmṛtyuñjayamantrābhyām mahāmṛtyuñjayamantrebhyaḥ
Ablativemahāmṛtyuñjayamantrāt mahāmṛtyuñjayamantrābhyām mahāmṛtyuñjayamantrebhyaḥ
Genitivemahāmṛtyuñjayamantrasya mahāmṛtyuñjayamantrayoḥ mahāmṛtyuñjayamantrāṇām
Locativemahāmṛtyuñjayamantre mahāmṛtyuñjayamantrayoḥ mahāmṛtyuñjayamantreṣu

Compound mahāmṛtyuñjayamantra -

Adverb -mahāmṛtyuñjayamantram -mahāmṛtyuñjayamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria