सुबन्तावली महामृत्युञ्जयमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमामहामृत्युञ्जयमन्त्रः महामृत्युञ्जयमन्त्रौ महामृत्युञ्जयमन्त्राः
सम्बोधनम्महामृत्युञ्जयमन्त्र महामृत्युञ्जयमन्त्रौ महामृत्युञ्जयमन्त्राः
द्वितीयामहामृत्युञ्जयमन्त्रम् महामृत्युञ्जयमन्त्रौ महामृत्युञ्जयमन्त्रान्
तृतीयामहामृत्युञ्जयमन्त्रेण महामृत्युञ्जयमन्त्राभ्याम् महामृत्युञ्जयमन्त्रैः महामृत्युञ्जयमन्त्रेभिः
चतुर्थीमहामृत्युञ्जयमन्त्राय महामृत्युञ्जयमन्त्राभ्याम् महामृत्युञ्जयमन्त्रेभ्यः
पञ्चमीमहामृत्युञ्जयमन्त्रात् महामृत्युञ्जयमन्त्राभ्याम् महामृत्युञ्जयमन्त्रेभ्यः
षष्ठीमहामृत्युञ्जयमन्त्रस्य महामृत्युञ्जयमन्त्रयोः महामृत्युञ्जयमन्त्राणाम्
सप्तमीमहामृत्युञ्जयमन्त्रे महामृत्युञ्जयमन्त्रयोः महामृत्युञ्जयमन्त्रेषु

समास महामृत्युञ्जयमन्त्र

अव्यय ॰महामृत्युञ्जयमन्त्रम् ॰महामृत्युञ्जयमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria