Declension table of ?mahāliṅgaśāstrin

Deva

MasculineSingularDualPlural
Nominativemahāliṅgaśāstrī mahāliṅgaśāstriṇau mahāliṅgaśāstriṇaḥ
Vocativemahāliṅgaśāstrin mahāliṅgaśāstriṇau mahāliṅgaśāstriṇaḥ
Accusativemahāliṅgaśāstriṇam mahāliṅgaśāstriṇau mahāliṅgaśāstriṇaḥ
Instrumentalmahāliṅgaśāstriṇā mahāliṅgaśāstribhyām mahāliṅgaśāstribhiḥ
Dativemahāliṅgaśāstriṇe mahāliṅgaśāstribhyām mahāliṅgaśāstribhyaḥ
Ablativemahāliṅgaśāstriṇaḥ mahāliṅgaśāstribhyām mahāliṅgaśāstribhyaḥ
Genitivemahāliṅgaśāstriṇaḥ mahāliṅgaśāstriṇoḥ mahāliṅgaśāstriṇām
Locativemahāliṅgaśāstriṇi mahāliṅgaśāstriṇoḥ mahāliṅgaśāstriṣu

Compound mahāliṅgaśāstri -

Adverb -mahāliṅgaśāstri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria