सुबन्तावली ?महालिङ्गशास्त्रिन्

Roma

पुमान्एकद्विबहु
प्रथमामहालिङ्गशास्त्री महालिङ्गशास्त्रिणौ महालिङ्गशास्त्रिणः
सम्बोधनम्महालिङ्गशास्त्रिन् महालिङ्गशास्त्रिणौ महालिङ्गशास्त्रिणः
द्वितीयामहालिङ्गशास्त्रिणम् महालिङ्गशास्त्रिणौ महालिङ्गशास्त्रिणः
तृतीयामहालिङ्गशास्त्रिणा महालिङ्गशास्त्रिभ्याम् महालिङ्गशास्त्रिभिः
चतुर्थीमहालिङ्गशास्त्रिणे महालिङ्गशास्त्रिभ्याम् महालिङ्गशास्त्रिभ्यः
पञ्चमीमहालिङ्गशास्त्रिणः महालिङ्गशास्त्रिभ्याम् महालिङ्गशास्त्रिभ्यः
षष्ठीमहालिङ्गशास्त्रिणः महालिङ्गशास्त्रिणोः महालिङ्गशास्त्रिणाम्
सप्तमीमहालिङ्गशास्त्रिणि महालिङ्गशास्त्रिणोः महालिङ्गशास्त्रिषु

समास महालिङ्गशास्त्रि

अव्यय ॰महालिङ्गशास्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria