Declension table of ?mahālakṣmīratnakośa

Deva

MasculineSingularDualPlural
Nominativemahālakṣmīratnakośaḥ mahālakṣmīratnakośau mahālakṣmīratnakośāḥ
Vocativemahālakṣmīratnakośa mahālakṣmīratnakośau mahālakṣmīratnakośāḥ
Accusativemahālakṣmīratnakośam mahālakṣmīratnakośau mahālakṣmīratnakośān
Instrumentalmahālakṣmīratnakośena mahālakṣmīratnakośābhyām mahālakṣmīratnakośaiḥ mahālakṣmīratnakośebhiḥ
Dativemahālakṣmīratnakośāya mahālakṣmīratnakośābhyām mahālakṣmīratnakośebhyaḥ
Ablativemahālakṣmīratnakośāt mahālakṣmīratnakośābhyām mahālakṣmīratnakośebhyaḥ
Genitivemahālakṣmīratnakośasya mahālakṣmīratnakośayoḥ mahālakṣmīratnakośānām
Locativemahālakṣmīratnakośe mahālakṣmīratnakośayoḥ mahālakṣmīratnakośeṣu

Compound mahālakṣmīratnakośa -

Adverb -mahālakṣmīratnakośam -mahālakṣmīratnakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria