सुबन्तावली ?महालक्ष्मीरत्नकोश

Roma

पुमान्एकद्विबहु
प्रथमामहालक्ष्मीरत्नकोशः महालक्ष्मीरत्नकोशौ महालक्ष्मीरत्नकोशाः
सम्बोधनम्महालक्ष्मीरत्नकोश महालक्ष्मीरत्नकोशौ महालक्ष्मीरत्नकोशाः
द्वितीयामहालक्ष्मीरत्नकोशम् महालक्ष्मीरत्नकोशौ महालक्ष्मीरत्नकोशान्
तृतीयामहालक्ष्मीरत्नकोशेन महालक्ष्मीरत्नकोशाभ्याम् महालक्ष्मीरत्नकोशैः महालक्ष्मीरत्नकोशेभिः
चतुर्थीमहालक्ष्मीरत्नकोशाय महालक्ष्मीरत्नकोशाभ्याम् महालक्ष्मीरत्नकोशेभ्यः
पञ्चमीमहालक्ष्मीरत्नकोशात् महालक्ष्मीरत्नकोशाभ्याम् महालक्ष्मीरत्नकोशेभ्यः
षष्ठीमहालक्ष्मीरत्नकोशस्य महालक्ष्मीरत्नकोशयोः महालक्ष्मीरत्नकोशानाम्
सप्तमीमहालक्ष्मीरत्नकोशे महालक्ष्मीरत्नकोशयोः महालक्ष्मीरत्नकोशेषु

समास महालक्ष्मीरत्नकोश

अव्यय ॰महालक्ष्मीरत्नकोशम् ॰महालक्ष्मीरत्नकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria