Declension table of ?mahālakṣmīpaddhati

Deva

FeminineSingularDualPlural
Nominativemahālakṣmīpaddhatiḥ mahālakṣmīpaddhatī mahālakṣmīpaddhatayaḥ
Vocativemahālakṣmīpaddhate mahālakṣmīpaddhatī mahālakṣmīpaddhatayaḥ
Accusativemahālakṣmīpaddhatim mahālakṣmīpaddhatī mahālakṣmīpaddhatīḥ
Instrumentalmahālakṣmīpaddhatyā mahālakṣmīpaddhatibhyām mahālakṣmīpaddhatibhiḥ
Dativemahālakṣmīpaddhatyai mahālakṣmīpaddhataye mahālakṣmīpaddhatibhyām mahālakṣmīpaddhatibhyaḥ
Ablativemahālakṣmīpaddhatyāḥ mahālakṣmīpaddhateḥ mahālakṣmīpaddhatibhyām mahālakṣmīpaddhatibhyaḥ
Genitivemahālakṣmīpaddhatyāḥ mahālakṣmīpaddhateḥ mahālakṣmīpaddhatyoḥ mahālakṣmīpaddhatīnām
Locativemahālakṣmīpaddhatyām mahālakṣmīpaddhatau mahālakṣmīpaddhatyoḥ mahālakṣmīpaddhatiṣu

Compound mahālakṣmīpaddhati -

Adverb -mahālakṣmīpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria