सुबन्तावली ?महालक्ष्मीपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमामहालक्ष्मीपद्धतिः महालक्ष्मीपद्धती महालक्ष्मीपद्धतयः
सम्बोधनम्महालक्ष्मीपद्धते महालक्ष्मीपद्धती महालक्ष्मीपद्धतयः
द्वितीयामहालक्ष्मीपद्धतिम् महालक्ष्मीपद्धती महालक्ष्मीपद्धतीः
तृतीयामहालक्ष्मीपद्धत्या महालक्ष्मीपद्धतिभ्याम् महालक्ष्मीपद्धतिभिः
चतुर्थीमहालक्ष्मीपद्धत्यै महालक्ष्मीपद्धतये महालक्ष्मीपद्धतिभ्याम् महालक्ष्मीपद्धतिभ्यः
पञ्चमीमहालक्ष्मीपद्धत्याः महालक्ष्मीपद्धतेः महालक्ष्मीपद्धतिभ्याम् महालक्ष्मीपद्धतिभ्यः
षष्ठीमहालक्ष्मीपद्धत्याः महालक्ष्मीपद्धतेः महालक्ष्मीपद्धत्योः महालक्ष्मीपद्धतीनाम्
सप्तमीमहालक्ष्मीपद्धत्याम् महालक्ष्मीपद्धतौ महालक्ष्मीपद्धत्योः महालक्ष्मीपद्धतिषु

समास महालक्ष्मीपद्धति

अव्यय ॰महालक्ष्मीपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria