Declension table of ?mahādharmadundubhi

Deva

MasculineSingularDualPlural
Nominativemahādharmadundubhiḥ mahādharmadundubhī mahādharmadundubhayaḥ
Vocativemahādharmadundubhe mahādharmadundubhī mahādharmadundubhayaḥ
Accusativemahādharmadundubhim mahādharmadundubhī mahādharmadundubhīn
Instrumentalmahādharmadundubhinā mahādharmadundubhibhyām mahādharmadundubhibhiḥ
Dativemahādharmadundubhaye mahādharmadundubhibhyām mahādharmadundubhibhyaḥ
Ablativemahādharmadundubheḥ mahādharmadundubhibhyām mahādharmadundubhibhyaḥ
Genitivemahādharmadundubheḥ mahādharmadundubhyoḥ mahādharmadundubhīnām
Locativemahādharmadundubhau mahādharmadundubhyoḥ mahādharmadundubhiṣu

Compound mahādharmadundubhi -

Adverb -mahādharmadundubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria