सुबन्तावली ?महाधर्मदुन्दुभि

Roma

पुमान्एकद्विबहु
प्रथमामहाधर्मदुन्दुभिः महाधर्मदुन्दुभी महाधर्मदुन्दुभयः
सम्बोधनम्महाधर्मदुन्दुभे महाधर्मदुन्दुभी महाधर्मदुन्दुभयः
द्वितीयामहाधर्मदुन्दुभिम् महाधर्मदुन्दुभी महाधर्मदुन्दुभीन्
तृतीयामहाधर्मदुन्दुभिना महाधर्मदुन्दुभिभ्याम् महाधर्मदुन्दुभिभिः
चतुर्थीमहाधर्मदुन्दुभये महाधर्मदुन्दुभिभ्याम् महाधर्मदुन्दुभिभ्यः
पञ्चमीमहाधर्मदुन्दुभेः महाधर्मदुन्दुभिभ्याम् महाधर्मदुन्दुभिभ्यः
षष्ठीमहाधर्मदुन्दुभेः महाधर्मदुन्दुभ्योः महाधर्मदुन्दुभीनाम्
सप्तमीमहाधर्मदुन्दुभौ महाधर्मदुन्दुभ्योः महाधर्मदुन्दुभिषु

समास महाधर्मदुन्दुभि

अव्यय ॰महाधर्मदुन्दुभि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria