Declension table of ?mahābhāṣyavyākhyā

Deva

FeminineSingularDualPlural
Nominativemahābhāṣyavyākhyā mahābhāṣyavyākhye mahābhāṣyavyākhyāḥ
Vocativemahābhāṣyavyākhye mahābhāṣyavyākhye mahābhāṣyavyākhyāḥ
Accusativemahābhāṣyavyākhyām mahābhāṣyavyākhye mahābhāṣyavyākhyāḥ
Instrumentalmahābhāṣyavyākhyayā mahābhāṣyavyākhyābhyām mahābhāṣyavyākhyābhiḥ
Dativemahābhāṣyavyākhyāyai mahābhāṣyavyākhyābhyām mahābhāṣyavyākhyābhyaḥ
Ablativemahābhāṣyavyākhyāyāḥ mahābhāṣyavyākhyābhyām mahābhāṣyavyākhyābhyaḥ
Genitivemahābhāṣyavyākhyāyāḥ mahābhāṣyavyākhyayoḥ mahābhāṣyavyākhyāṇām
Locativemahābhāṣyavyākhyāyām mahābhāṣyavyākhyayoḥ mahābhāṣyavyākhyāsu

Adverb -mahābhāṣyavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria