सुबन्तावली ?महाभाष्यव्याख्या

Roma

स्त्रीएकद्विबहु
प्रथमामहाभाष्यव्याख्या महाभाष्यव्याख्ये महाभाष्यव्याख्याः
सम्बोधनम्महाभाष्यव्याख्ये महाभाष्यव्याख्ये महाभाष्यव्याख्याः
द्वितीयामहाभाष्यव्याख्याम् महाभाष्यव्याख्ये महाभाष्यव्याख्याः
तृतीयामहाभाष्यव्याख्यया महाभाष्यव्याख्याभ्याम् महाभाष्यव्याख्याभिः
चतुर्थीमहाभाष्यव्याख्यायै महाभाष्यव्याख्याभ्याम् महाभाष्यव्याख्याभ्यः
पञ्चमीमहाभाष्यव्याख्यायाः महाभाष्यव्याख्याभ्याम् महाभाष्यव्याख्याभ्यः
षष्ठीमहाभाष्यव्याख्यायाः महाभाष्यव्याख्ययोः महाभाष्यव्याख्याणाम्
सप्तमीमहाभाष्यव्याख्यायाम् महाभाष्यव्याख्ययोः महाभाष्यव्याख्यासु

अव्यय ॰महाभाष्यव्याख्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria