Declension table of ?mahābhāṣyavārttika

Deva

NeuterSingularDualPlural
Nominativemahābhāṣyavārttikam mahābhāṣyavārttike mahābhāṣyavārttikāni
Vocativemahābhāṣyavārttika mahābhāṣyavārttike mahābhāṣyavārttikāni
Accusativemahābhāṣyavārttikam mahābhāṣyavārttike mahābhāṣyavārttikāni
Instrumentalmahābhāṣyavārttikena mahābhāṣyavārttikābhyām mahābhāṣyavārttikaiḥ
Dativemahābhāṣyavārttikāya mahābhāṣyavārttikābhyām mahābhāṣyavārttikebhyaḥ
Ablativemahābhāṣyavārttikāt mahābhāṣyavārttikābhyām mahābhāṣyavārttikebhyaḥ
Genitivemahābhāṣyavārttikasya mahābhāṣyavārttikayoḥ mahābhāṣyavārttikānām
Locativemahābhāṣyavārttike mahābhāṣyavārttikayoḥ mahābhāṣyavārttikeṣu

Compound mahābhāṣyavārttika -

Adverb -mahābhāṣyavārttikam -mahābhāṣyavārttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria