सुबन्तावली ?महाभाष्यवार्त्तिक

Roma

नपुंसकम्एकद्विबहु
प्रथमामहाभाष्यवार्त्तिकम् महाभाष्यवार्त्तिके महाभाष्यवार्त्तिकानि
सम्बोधनम्महाभाष्यवार्त्तिक महाभाष्यवार्त्तिके महाभाष्यवार्त्तिकानि
द्वितीयामहाभाष्यवार्त्तिकम् महाभाष्यवार्त्तिके महाभाष्यवार्त्तिकानि
तृतीयामहाभाष्यवार्त्तिकेन महाभाष्यवार्त्तिकाभ्याम् महाभाष्यवार्त्तिकैः
चतुर्थीमहाभाष्यवार्त्तिकाय महाभाष्यवार्त्तिकाभ्याम् महाभाष्यवार्त्तिकेभ्यः
पञ्चमीमहाभाष्यवार्त्तिकात् महाभाष्यवार्त्तिकाभ्याम् महाभाष्यवार्त्तिकेभ्यः
षष्ठीमहाभाष्यवार्त्तिकस्य महाभाष्यवार्त्तिकयोः महाभाष्यवार्त्तिकानाम्
सप्तमीमहाभाष्यवार्त्तिके महाभाष्यवार्त्तिकयोः महाभाष्यवार्त्तिकेषु

समास महाभाष्यवार्त्तिक

अव्यय ॰महाभाष्यवार्त्तिकम् ॰महाभाष्यवार्त्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria