Declension table of ?mahābhāṣyakāra

Deva

MasculineSingularDualPlural
Nominativemahābhāṣyakāraḥ mahābhāṣyakārau mahābhāṣyakārāḥ
Vocativemahābhāṣyakāra mahābhāṣyakārau mahābhāṣyakārāḥ
Accusativemahābhāṣyakāram mahābhāṣyakārau mahābhāṣyakārān
Instrumentalmahābhāṣyakāreṇa mahābhāṣyakārābhyām mahābhāṣyakāraiḥ mahābhāṣyakārebhiḥ
Dativemahābhāṣyakārāya mahābhāṣyakārābhyām mahābhāṣyakārebhyaḥ
Ablativemahābhāṣyakārāt mahābhāṣyakārābhyām mahābhāṣyakārebhyaḥ
Genitivemahābhāṣyakārasya mahābhāṣyakārayoḥ mahābhāṣyakārāṇām
Locativemahābhāṣyakāre mahābhāṣyakārayoḥ mahābhāṣyakāreṣu

Compound mahābhāṣyakāra -

Adverb -mahābhāṣyakāram -mahābhāṣyakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria