सुबन्तावली ?महाभाष्यकार

Roma

पुमान्एकद्विबहु
प्रथमामहाभाष्यकारः महाभाष्यकारौ महाभाष्यकाराः
सम्बोधनम्महाभाष्यकार महाभाष्यकारौ महाभाष्यकाराः
द्वितीयामहाभाष्यकारम् महाभाष्यकारौ महाभाष्यकारान्
तृतीयामहाभाष्यकारेण महाभाष्यकाराभ्याम् महाभाष्यकारैः महाभाष्यकारेभिः
चतुर्थीमहाभाष्यकाराय महाभाष्यकाराभ्याम् महाभाष्यकारेभ्यः
पञ्चमीमहाभाष्यकारात् महाभाष्यकाराभ्याम् महाभाष्यकारेभ्यः
षष्ठीमहाभाष्यकारस्य महाभाष्यकारयोः महाभाष्यकाराणाम्
सप्तमीमहाभाष्यकारे महाभाष्यकारयोः महाभाष्यकारेषु

समास महाभाष्यकार

अव्यय ॰महाभाष्यकारम् ॰महाभाष्यकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria