Declension table of ?magadhavaṃśaja

Deva

MasculineSingularDualPlural
Nominativemagadhavaṃśajaḥ magadhavaṃśajau magadhavaṃśajāḥ
Vocativemagadhavaṃśaja magadhavaṃśajau magadhavaṃśajāḥ
Accusativemagadhavaṃśajam magadhavaṃśajau magadhavaṃśajān
Instrumentalmagadhavaṃśajena magadhavaṃśajābhyām magadhavaṃśajaiḥ magadhavaṃśajebhiḥ
Dativemagadhavaṃśajāya magadhavaṃśajābhyām magadhavaṃśajebhyaḥ
Ablativemagadhavaṃśajāt magadhavaṃśajābhyām magadhavaṃśajebhyaḥ
Genitivemagadhavaṃśajasya magadhavaṃśajayoḥ magadhavaṃśajānām
Locativemagadhavaṃśaje magadhavaṃśajayoḥ magadhavaṃśajeṣu

Compound magadhavaṃśaja -

Adverb -magadhavaṃśajam -magadhavaṃśajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria