सुबन्तावली ?मगधवंशज

Roma

पुमान्एकद्विबहु
प्रथमामगधवंशजः मगधवंशजौ मगधवंशजाः
सम्बोधनम्मगधवंशज मगधवंशजौ मगधवंशजाः
द्वितीयामगधवंशजम् मगधवंशजौ मगधवंशजान्
तृतीयामगधवंशजेन मगधवंशजाभ्याम् मगधवंशजैः मगधवंशजेभिः
चतुर्थीमगधवंशजाय मगधवंशजाभ्याम् मगधवंशजेभ्यः
पञ्चमीमगधवंशजात् मगधवंशजाभ्याम् मगधवंशजेभ्यः
षष्ठीमगधवंशजस्य मगधवंशजयोः मगधवंशजानाम्
सप्तमीमगधवंशजे मगधवंशजयोः मगधवंशजेषु

समास मगधवंशज

अव्यय ॰मगधवंशजम् ॰मगधवंशजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria