Declension table of ?maṅgalaśabda

Deva

MasculineSingularDualPlural
Nominativemaṅgalaśabdaḥ maṅgalaśabdau maṅgalaśabdāḥ
Vocativemaṅgalaśabda maṅgalaśabdau maṅgalaśabdāḥ
Accusativemaṅgalaśabdam maṅgalaśabdau maṅgalaśabdān
Instrumentalmaṅgalaśabdena maṅgalaśabdābhyām maṅgalaśabdaiḥ maṅgalaśabdebhiḥ
Dativemaṅgalaśabdāya maṅgalaśabdābhyām maṅgalaśabdebhyaḥ
Ablativemaṅgalaśabdāt maṅgalaśabdābhyām maṅgalaśabdebhyaḥ
Genitivemaṅgalaśabdasya maṅgalaśabdayoḥ maṅgalaśabdānām
Locativemaṅgalaśabde maṅgalaśabdayoḥ maṅgalaśabdeṣu

Compound maṅgalaśabda -

Adverb -maṅgalaśabdam -maṅgalaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria