सुबन्तावली ?मङ्गलशब्द

Roma

पुमान्एकद्विबहु
प्रथमामङ्गलशब्दः मङ्गलशब्दौ मङ्गलशब्दाः
सम्बोधनम्मङ्गलशब्द मङ्गलशब्दौ मङ्गलशब्दाः
द्वितीयामङ्गलशब्दम् मङ्गलशब्दौ मङ्गलशब्दान्
तृतीयामङ्गलशब्देन मङ्गलशब्दाभ्याम् मङ्गलशब्दैः मङ्गलशब्देभिः
चतुर्थीमङ्गलशब्दाय मङ्गलशब्दाभ्याम् मङ्गलशब्देभ्यः
पञ्चमीमङ्गलशब्दात् मङ्गलशब्दाभ्याम् मङ्गलशब्देभ्यः
षष्ठीमङ्गलशब्दस्य मङ्गलशब्दयोः मङ्गलशब्दानाम्
सप्तमीमङ्गलशब्दे मङ्गलशब्दयोः मङ्गलशब्देषु

समास मङ्गलशब्द

अव्यय ॰मङ्गलशब्दम् ॰मङ्गलशब्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria