Declension table of ?maṅgalaśaṃsana

Deva

NeuterSingularDualPlural
Nominativemaṅgalaśaṃsanam maṅgalaśaṃsane maṅgalaśaṃsanāni
Vocativemaṅgalaśaṃsana maṅgalaśaṃsane maṅgalaśaṃsanāni
Accusativemaṅgalaśaṃsanam maṅgalaśaṃsane maṅgalaśaṃsanāni
Instrumentalmaṅgalaśaṃsanena maṅgalaśaṃsanābhyām maṅgalaśaṃsanaiḥ
Dativemaṅgalaśaṃsanāya maṅgalaśaṃsanābhyām maṅgalaśaṃsanebhyaḥ
Ablativemaṅgalaśaṃsanāt maṅgalaśaṃsanābhyām maṅgalaśaṃsanebhyaḥ
Genitivemaṅgalaśaṃsanasya maṅgalaśaṃsanayoḥ maṅgalaśaṃsanānām
Locativemaṅgalaśaṃsane maṅgalaśaṃsanayoḥ maṅgalaśaṃsaneṣu

Compound maṅgalaśaṃsana -

Adverb -maṅgalaśaṃsanam -maṅgalaśaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria