सुबन्तावली ?मङ्गलशंसन

Roma

नपुंसकम्एकद्विबहु
प्रथमामङ्गलशंसनम् मङ्गलशंसने मङ्गलशंसनानि
सम्बोधनम्मङ्गलशंसन मङ्गलशंसने मङ्गलशंसनानि
द्वितीयामङ्गलशंसनम् मङ्गलशंसने मङ्गलशंसनानि
तृतीयामङ्गलशंसनेन मङ्गलशंसनाभ्याम् मङ्गलशंसनैः
चतुर्थीमङ्गलशंसनाय मङ्गलशंसनाभ्याम् मङ्गलशंसनेभ्यः
पञ्चमीमङ्गलशंसनात् मङ्गलशंसनाभ्याम् मङ्गलशंसनेभ्यः
षष्ठीमङ्गलशंसनस्य मङ्गलशंसनयोः मङ्गलशंसनानाम्
सप्तमीमङ्गलशंसने मङ्गलशंसनयोः मङ्गलशंसनेषु

समास मङ्गलशंसन

अव्यय ॰मङ्गलशंसनम् ॰मङ्गलशंसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria