Declension table of ?maṅgalavidhi

Deva

MasculineSingularDualPlural
Nominativemaṅgalavidhiḥ maṅgalavidhī maṅgalavidhayaḥ
Vocativemaṅgalavidhe maṅgalavidhī maṅgalavidhayaḥ
Accusativemaṅgalavidhim maṅgalavidhī maṅgalavidhīn
Instrumentalmaṅgalavidhinā maṅgalavidhibhyām maṅgalavidhibhiḥ
Dativemaṅgalavidhaye maṅgalavidhibhyām maṅgalavidhibhyaḥ
Ablativemaṅgalavidheḥ maṅgalavidhibhyām maṅgalavidhibhyaḥ
Genitivemaṅgalavidheḥ maṅgalavidhyoḥ maṅgalavidhīnām
Locativemaṅgalavidhau maṅgalavidhyoḥ maṅgalavidhiṣu

Compound maṅgalavidhi -

Adverb -maṅgalavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria