सुबन्तावली ?मङ्गलविधि

Roma

पुमान्एकद्विबहु
प्रथमामङ्गलविधिः मङ्गलविधी मङ्गलविधयः
सम्बोधनम्मङ्गलविधे मङ्गलविधी मङ्गलविधयः
द्वितीयामङ्गलविधिम् मङ्गलविधी मङ्गलविधीन्
तृतीयामङ्गलविधिना मङ्गलविधिभ्याम् मङ्गलविधिभिः
चतुर्थीमङ्गलविधये मङ्गलविधिभ्याम् मङ्गलविधिभ्यः
पञ्चमीमङ्गलविधेः मङ्गलविधिभ्याम् मङ्गलविधिभ्यः
षष्ठीमङ्गलविधेः मङ्गलविध्योः मङ्गलविधीनाम्
सप्तमीमङ्गलविधौ मङ्गलविध्योः मङ्गलविधिषु

समास मङ्गलविधि

अव्यय ॰मङ्गलविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria