Declension table of ?maṅgalasūcaka

Deva

MasculineSingularDualPlural
Nominativemaṅgalasūcakaḥ maṅgalasūcakau maṅgalasūcakāḥ
Vocativemaṅgalasūcaka maṅgalasūcakau maṅgalasūcakāḥ
Accusativemaṅgalasūcakam maṅgalasūcakau maṅgalasūcakān
Instrumentalmaṅgalasūcakena maṅgalasūcakābhyām maṅgalasūcakaiḥ maṅgalasūcakebhiḥ
Dativemaṅgalasūcakāya maṅgalasūcakābhyām maṅgalasūcakebhyaḥ
Ablativemaṅgalasūcakāt maṅgalasūcakābhyām maṅgalasūcakebhyaḥ
Genitivemaṅgalasūcakasya maṅgalasūcakayoḥ maṅgalasūcakānām
Locativemaṅgalasūcake maṅgalasūcakayoḥ maṅgalasūcakeṣu

Compound maṅgalasūcaka -

Adverb -maṅgalasūcakam -maṅgalasūcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria