सुबन्तावली ?मङ्गलसूचक

Roma

पुमान्एकद्विबहु
प्रथमामङ्गलसूचकः मङ्गलसूचकौ मङ्गलसूचकाः
सम्बोधनम्मङ्गलसूचक मङ्गलसूचकौ मङ्गलसूचकाः
द्वितीयामङ्गलसूचकम् मङ्गलसूचकौ मङ्गलसूचकान्
तृतीयामङ्गलसूचकेन मङ्गलसूचकाभ्याम् मङ्गलसूचकैः मङ्गलसूचकेभिः
चतुर्थीमङ्गलसूचकाय मङ्गलसूचकाभ्याम् मङ्गलसूचकेभ्यः
पञ्चमीमङ्गलसूचकात् मङ्गलसूचकाभ्याम् मङ्गलसूचकेभ्यः
षष्ठीमङ्गलसूचकस्य मङ्गलसूचकयोः मङ्गलसूचकानाम्
सप्तमीमङ्गलसूचके मङ्गलसूचकयोः मङ्गलसूचकेषु

समास मङ्गलसूचक

अव्यय ॰मङ्गलसूचकम् ॰मङ्गलसूचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria