Declension table of ?maṅgalasaṃstavā

Deva

FeminineSingularDualPlural
Nominativemaṅgalasaṃstavā maṅgalasaṃstave maṅgalasaṃstavāḥ
Vocativemaṅgalasaṃstave maṅgalasaṃstave maṅgalasaṃstavāḥ
Accusativemaṅgalasaṃstavām maṅgalasaṃstave maṅgalasaṃstavāḥ
Instrumentalmaṅgalasaṃstavayā maṅgalasaṃstavābhyām maṅgalasaṃstavābhiḥ
Dativemaṅgalasaṃstavāyai maṅgalasaṃstavābhyām maṅgalasaṃstavābhyaḥ
Ablativemaṅgalasaṃstavāyāḥ maṅgalasaṃstavābhyām maṅgalasaṃstavābhyaḥ
Genitivemaṅgalasaṃstavāyāḥ maṅgalasaṃstavayoḥ maṅgalasaṃstavānām
Locativemaṅgalasaṃstavāyām maṅgalasaṃstavayoḥ maṅgalasaṃstavāsu

Adverb -maṅgalasaṃstavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria