सुबन्तावली ?मङ्गलसंस्तवा

Roma

स्त्रीएकद्विबहु
प्रथमामङ्गलसंस्तवा मङ्गलसंस्तवे मङ्गलसंस्तवाः
सम्बोधनम्मङ्गलसंस्तवे मङ्गलसंस्तवे मङ्गलसंस्तवाः
द्वितीयामङ्गलसंस्तवाम् मङ्गलसंस्तवे मङ्गलसंस्तवाः
तृतीयामङ्गलसंस्तवया मङ्गलसंस्तवाभ्याम् मङ्गलसंस्तवाभिः
चतुर्थीमङ्गलसंस्तवायै मङ्गलसंस्तवाभ्याम् मङ्गलसंस्तवाभ्यः
पञ्चमीमङ्गलसंस्तवायाः मङ्गलसंस्तवाभ्याम् मङ्गलसंस्तवाभ्यः
षष्ठीमङ्गलसंस्तवायाः मङ्गलसंस्तवयोः मङ्गलसंस्तवानाम्
सप्तमीमङ्गलसंस्तवायाम् मङ्गलसंस्तवयोः मङ्गलसंस्तवासु

अव्यय ॰मङ्गलसंस्तवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria