Declension table of ?maṅgalasaṃstava

Deva

NeuterSingularDualPlural
Nominativemaṅgalasaṃstavam maṅgalasaṃstave maṅgalasaṃstavāni
Vocativemaṅgalasaṃstava maṅgalasaṃstave maṅgalasaṃstavāni
Accusativemaṅgalasaṃstavam maṅgalasaṃstave maṅgalasaṃstavāni
Instrumentalmaṅgalasaṃstavena maṅgalasaṃstavābhyām maṅgalasaṃstavaiḥ
Dativemaṅgalasaṃstavāya maṅgalasaṃstavābhyām maṅgalasaṃstavebhyaḥ
Ablativemaṅgalasaṃstavāt maṅgalasaṃstavābhyām maṅgalasaṃstavebhyaḥ
Genitivemaṅgalasaṃstavasya maṅgalasaṃstavayoḥ maṅgalasaṃstavānām
Locativemaṅgalasaṃstave maṅgalasaṃstavayoḥ maṅgalasaṃstaveṣu

Compound maṅgalasaṃstava -

Adverb -maṅgalasaṃstavam -maṅgalasaṃstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria