सुबन्तावली ?मङ्गलसंस्तव

Roma

नपुंसकम्एकद्विबहु
प्रथमामङ्गलसंस्तवम् मङ्गलसंस्तवे मङ्गलसंस्तवानि
सम्बोधनम्मङ्गलसंस्तव मङ्गलसंस्तवे मङ्गलसंस्तवानि
द्वितीयामङ्गलसंस्तवम् मङ्गलसंस्तवे मङ्गलसंस्तवानि
तृतीयामङ्गलसंस्तवेन मङ्गलसंस्तवाभ्याम् मङ्गलसंस्तवैः
चतुर्थीमङ्गलसंस्तवाय मङ्गलसंस्तवाभ्याम् मङ्गलसंस्तवेभ्यः
पञ्चमीमङ्गलसंस्तवात् मङ्गलसंस्तवाभ्याम् मङ्गलसंस्तवेभ्यः
षष्ठीमङ्गलसंस्तवस्य मङ्गलसंस्तवयोः मङ्गलसंस्तवानाम्
सप्तमीमङ्गलसंस्तवे मङ्गलसंस्तवयोः मङ्गलसंस्तवेषु

समास मङ्गलसंस्तव

अव्यय ॰मङ्गलसंस्तवम् ॰मङ्गलसंस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria